5 Simple Statements About bhairav kavach Explained

Wiki Article

रक्षंतू ध्वारामूले तु दसदिक्शु समानतः

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।



 

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।



ಟಿಪ್ಪಣಿಯನ್ನು ಬರೆಯಲು ನೀವು ಲಾಗಿನ್ ಆಗಿರಬೇಕು.





महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

Your browser isn’t more info supported any more. Update it to obtain the finest YouTube expertise and our newest features. Learn more

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page